Śrīkoṣa
Chapter 41

Verse 41.67

साधिकारा भवन्त्यन्ये यजने नाधिकारिणः।
एते भक्ता मम हरेः प्रिया भागवता इणे ॥