Śrīkoṣa
Chapter 42

Verse 42.1

द्विचत्वारिंशोऽध्यायः - 42
शक्रः---
संसारसागरोत्तारपोतपादाम्बुजद्वये।
हृषीकेशमहिष्यै ते भूयो भूयो नमो नमः ॥ 1 ॥