Śrīkoṣa
Chapter 42

Verse 42.2

त्वत्प्रसादान्मया देवि श्रुतो दीक्षाविधिः क्रमात्[^1]।
तारिकाया वदाब्जस्थे पौरस्चरणिकीं क्रियाम् ॥ 2 ॥