Śrīkoṣa
Chapter 42

Verse 42.3

श्रीः---
अहं नारायणी नाम शक्तिर्नारायणाश्रिता।
तस्या मे परमा पूर्तिस्तारिका भुवनेश्वरी ॥ 3 ॥