Śrīkoṣa
Chapter 42

Verse 42.14

एवं पूतो भवेत् प्राग्वदशेषेणापि चांहसा।
आत्मानमभिषिञ्चेद्वा त्रिसंध्यं पञ्चगव्यतः ॥ 14 ॥