Śrīkoṣa
Chapter 42

Verse 42.16

जपन् पिबन् समीक्षेत वैष्णवं विमलोज्ज्वलम्।
अहोरात्रकृतैरेवं मुच्यते सर्वपातकैः ॥ 16 ॥