Śrīkoṣa
Chapter 42

Verse 42.24

सुराकुम्भस्य लाभो वा सुरापानमथापि वा।
स्रिया कामाबिषेको वा दर्शनं सुदृशोऽथवा ॥ 24 ॥