Śrīkoṣa
Chapter 42

Verse 42.31

दंपती यौवनावस्थौ प्रसन्नमृदुभाषिणौ।
आहूय स्नापयित्वा तौ लक्ष्मीनारायणात्मकौ ॥ 31 ॥