Śrīkoṣa
Chapter 42

Verse 42.37

मद्ये कौमारदाराणामृतुं प्राप्तमलङ्घयन्।
अनिन्दन् कामिनीवृत्तं दंपती नन्दयन् धिया ॥ 37 ॥