Śrīkoṣa
Chapter 42

Verse 42.38

ऋते पापं प्रियं कुर्वन् कामिनीनामलोलुपः।
ततः कृष्णाष्टमीं प्राप्य पूर्ववज्जपमाचरेत् ॥ 38 ॥