Śrīkoṣa
Chapter 42

Verse 42.39

कुर्वन् होमादिकं सर्वं स्वप्नदृष्टौ निवर्तयेत्।
यावच्चिह्नानि संपश्येत् तावदेवं समाचरेत् ॥ 39 ॥