Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.39
Previous
Next
Original
कुर्वन् होमादिकं सर्वं स्वप्नदृष्टौ निवर्तयेत्।
यावच्चिह्नानि संपश्येत् तावदेवं समाचरेत् ॥ 39 ॥
Previous Verse
Next Verse