Śrīkoṣa
Chapter 42

Verse 42.44

अरविन्दगृहायै ते गोविन्दगृहमेधिनि।
त्वन्मुखाब्जाच्छ्रता सिद्धिस्तारिकाया विशेषिणी ॥ 44 ॥