Śrīkoṣa
Chapter 42

Verse 42.47

हंसी शक्तिरहं तस्य वशिनी सर्वकामदा।
हंसो हंसी च तावावामुदितौ तारिकात्मना ॥ 47 ॥