Śrīkoṣa
Chapter 42

Verse 42.53

सरोरुहे दधानां चाप्यपरस्मिन् करद्वये।
इत्थं मामम्बुजाक्षं वा देवदेवं जनार्दनम् ॥ 53 ॥