Śrīkoṣa
Chapter 42

Verse 42.54

ध्यात्वा लक्षं जपेत्तारां धर्मः प्रत्यक्षतामियात्।
विभुसंख्यामितान्प्रस्थाञ्शालीनां तण्डुलात्मनाम् ॥ 54 ॥