Śrīkoṣa
Chapter 42

Verse 42.56

पयसा तावता तुल्यं विधिना सुशृतं हविः।
शुक्लप्रतिपदः प्रातरुदितेऽर्धेन भास्करे ॥ 56 ॥