Śrīkoṣa
Chapter 42

Verse 42.58

महाकुण्डे महावह्नौ यन्त्रयोगेन बुद्धिमान्।
अथ प्रातः समारभ्य यावदस्तमयं रवेः ॥ 58 ॥