Śrīkoṣa
Chapter 42

Verse 42.59

अविच्छिन्नं (तु B. C.)च जुहुयात् स्रुवेणैव गतक्लमः।
सपिषा संस्कृतेनैव तादृस्या त्रिष्टुभा सुधीः ॥ 59 ॥