Śrīkoṣa
Chapter 1

Verse 1.26

नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥