Śrīkoṣa
Chapter 42

Verse 42.68

सुशुभां सुभगामित्थं ध्यायञ्जपमथाचरेत्।
तर्पयेज्जुहुयाच्चैव दशांशं तारयानया ॥ 68 ॥