Śrīkoṣa
Chapter 42

Verse 42.69

बलिं दद्याच्च शाल्यन्नं पयोघृतगुडान्वितम्।
स्रियं लक्षणसंपन्नां पूजितां भोजयेत्सुधीः ॥ 69 ॥