Śrīkoṣa
Chapter 5

Verse 5.34

धर्मो ज्ञानं च वैराग्यमैश्वर्यं चेति वर्णितः(वर्णितम् E. F.)।
धर्मादिको गुणो यस्मादधर्माद्याः प्रकीर्तिताः ॥ 34 ॥