Śrīkoṣa
Chapter 43

Verse 43.2

युञ्चीत विधिवद्योकी तारिकां देहगोचरे।
नासिकाग्रे च जिह्वाग्रे जिह्वाया मध्यमूलयोः ॥ 2 ॥