Śrīkoṣa
Chapter 43

Verse 43.10

प्रद्युम्नशक्तिं तदधो जपसंख्या च तादृशी।
अधः सांकर्षिणीं शक्तिं जपसंख्या च तादृशी ॥ 11 ॥