Śrīkoṣa
Chapter 43

Verse 43.14

वासुदेवादिभूम्यन्तं तत्संख्यानविधिक्रमात्।
हृदि वा धारयेदेताः समस्ता अपि धारणाः ॥ 15 ॥