Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.15
Previous
Next
Original
धारणा द्वादशैवैतास्तारिकायामथापि वा।
एष सर्वहितो योगो यत्तत्त्वैस्तत्र भूयते ॥ 16 ॥
Previous Verse
Next Verse