Śrīkoṣa
Chapter 43

Verse 43.19

यत्र ध्येयमवच्छिन्नं (B. omits this and the next quarters.)नैव किंचन विद्यते।
अज्ञेयमनवच्छिन्नं तद्रूपं मद्वपुः स्फुटम् ॥ 20 ॥