Śrīkoṣa
Chapter 43

Verse 43.20

आत्मसात्कुरुते योगी ज्ञेयं सकलमक्रमम्।
वितता सा महाज्वाला निस्तरङ्गा तनुर्मम् ॥ 21 ॥