Śrīkoṣa
Chapter 43

Verse 43.22

स्रुचा च मनसा हुत्वा भूताक्षभुवनादिकम्।
तां च स्रुचं प्रहृत्याथ योगिना भूयते मया ॥ 23 ॥