Śrīkoṣa
Chapter 43

Verse 43.25

अनालीढौ धिया न स्तः सा मे तनुरनञ्जना।
यदातिक्रम्य मर्यादां जलधिः प्लावयेज्जगत् ॥ 26 ॥