Śrīkoṣa
Chapter 43

Verse 43.26

तदा न स्थलनिम्ने स्तस्तथा मय्यखिलं जगत्।
नेदमल्पात्मना शक्यमास्थातुं परमं पदम् ॥ 27 ॥