Śrīkoṣa
Chapter 43

Verse 43.30

चलित्वा तत् कुतो याति सर्वं तन्मन्मयं हि यत्।
तत्त्वानां पद्धतिं मालां मत्सूत्रग्रथितां स्मरेत् ॥ 31 ॥