Śrīkoṣa
Chapter 43

Verse 43.35

मत्संकल्पवशेनैव सदानन्दचिदात्मिकाम्।
भावयन्ननिसं शश्वत् क्रमव्युत्क्रमतो धिया ॥ 36 ॥