Śrīkoṣa
Chapter 43

Verse 43.38

षट् पद्मा योगिनां चिन्त्यास्तेषां नामानि मे शृणु।
व्युच्छन्ती व्युषिता व्युष्टा व्युषुषी व्योषुषी रमा ॥ 39 ॥