Śrīkoṣa
Chapter 43

Verse 43.40

दृश्या च दृश्यमाना च हृदयं पङ्कजाह्वयाः।
हृत्कण्ठान्तरमद्याच्च पञ्चपद्माह्वयाञ्शृणु ॥ 41 ॥