Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.42
Previous
Next
Original
कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु।
घोषयन्ती च घुष्यन्ती घुष्टा(पुष्यन्ती पुष्टा B.) घोषा तथेतरा ॥ 43 ॥
Previous Verse
Next Verse