Śrīkoṣa
Chapter 43

Verse 43.42

कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु।
घोषयन्ती च घुष्यन्ती घुष्टा(पुष्यन्ती पुष्टा B.) घोषा तथेतरा ॥ 43 ॥