Śrīkoṣa
Chapter 43

Verse 43.43

तालुभ्रूमध्यदेशस्था पञ्चपद्माह्वया इमे।
ग्राहयन्ती च गृह्णाना जिघृक्षा च गृहीतिका ॥ 44 ॥