Śrīkoṣa
Chapter 43

Verse 43.44

निर्णीतिरिति तालुभ्रूमध्याम्भोजगणाभिधाः।
भ्रूमूर्धमध्यपद्मानां षण्णामाक्या इमाः शृणु ॥ 45 ॥