Śrīkoṣa
Chapter 43

Verse 43.47

इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ॥ 48 ॥