Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 43
Verse 43.48
Previous
Next
Original
लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ॥ 49 ॥
Previous Verse
Next Verse