Śrīkoṣa
Chapter 43

Verse 43.51

तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु (ततश्चित्त A. B.)ततश्चित्रमनाकृतिम् ॥ 52 ॥