Śrīkoṣa
Chapter 43

Verse 43.53

मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ॥ 54 ॥