Śrīkoṣa
Chapter 43

Verse 43.66

यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ॥ 67 ॥