Śrīkoṣa
Chapter 43

Verse 43.71

यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ॥ 73 ॥