Śrīkoṣa
Chapter 43

Verse 43.72

श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ॥ 74 ॥