Śrīkoṣa
Chapter 43

Verse 43.80

संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ॥ 82 ॥