Śrīkoṣa
Chapter 43

Verse 43.82

चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ॥ 84 ॥