Śrīkoṣa
Chapter 43

Verse 43.84

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ॥ 86 ॥