Śrīkoṣa
Chapter 43

Verse 43.87

अनुबध्नन्ति यद्‌ दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ॥ 89 ॥