Śrīkoṣa
Chapter 5

Verse 5.43

शब्दादयः समाख्याता गुणाः शब्दादयस्तु ये।
स्थूलभूतविसर्गास्ते नान्ये शब्दादयो गुणाः ॥ 43 ॥